Bhadra Sukt


Bhadra Sukta Aum aa no bhadra with original Sanskrit Lyrics gif
Bhadra Sukta Aum aa no bhadra with original Sanskrit Lyrics
आ नो भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिदः॑ ।
दे॒वा नो॒ यथा॒ सद॒मिद् वृ॒धे अस॒न्नप्रायुवो रक्षि॒तारो दि॒वेदि॑वे ॥ १
दे॒वानां भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वानां रा॒तिर॒भि नो॒ नि व॑र्तताम् ।
दे॒वानां स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्रति॑रन्तु जी॒वसे॑ ॥ २
तान्पूर्व॑या नि॒विदा हूमहे व॒यं भगं मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिधम् ।
अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥ ३
तन्नो॒ वातो मयो॒भुवातु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ।
तद् ग्रावाणः सोम॒सुतो मयो॒भुव॒स्तद॑श्विना श‍णुतं धिष्ण्या यु॒वम् ॥ ४
तमीशानं॒ जग॑तस्त॒स्थुष॒स्पतिं धियंजि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये ॥ ५
स्व॒स्ति न॒ इन्द्रो वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववेदाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ ६
पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावानो वि॒दथेषु॒ जग्म॑यः ।
अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥ ७
भ॒द्रं कर्णेभिः श‍णुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः ।
स्थि॒रैरङ्गैस्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायुः॑ ॥ ८
श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा नश्च॒क्रा ज॒रसं त॒नूनाम् ।
पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भवन्ति॒ मा नो म॒ध्या रीरिष॒तायु॒र्गन्तोः ॥ ९
अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।
विश्वे दे॒वा अदि॑तिः॒ पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥ १०
द्यौः शान्तिरन्तरिक्ष ग्वँग् शान्तिः पृथिवी 
शान्तिरापः शान्तिरोषधयः शान्तिः।
वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः 
सर्व ग्वँग् शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि॥११
यतो यतः समीहसे ततो नो अभयं कुरु ।
शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ।।१२ (शु॰यजु॰)...
 ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

You may like these posts: