श्रीरामरक्षास्तोत्रम्


 ॥ श्रीरामरक्षास्तोत्रम् ॥ 
श्रीगणेशायनम: । 
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य । 
बुधकौशिक ऋषि: । 
श्रीसीतारामचंद्रोदेवता । 
अनुष्टुप् छन्द: । 
सीता शक्ति: । 
श्रीमद्हनुमान् कीलकम् । 
श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥ 
॥ अथ ध्यानम् ॥

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्दद्पद्मासनस्थं । 
पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ॥ 

वामाङ्कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं । 
नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम् ॥ 

॥ इति ध्यानम् ॥ 

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । 
एकैकमक्षरं पुंसां महापातकनाशनम् ॥१॥ 

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । 
जानकीलक्ष्मणॊपेतं जटामुकुटमण्डितम् ॥२॥ 

सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम् । 
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥३॥ 

रामरक्षां पठॆत्प्राज्ञ: पापघ्नीं सर्वकामदाम् । 
शिरो मे राघव: पातु भालं दशरथात्मज: ॥४॥ 

कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती । 
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ॥५॥ 

जिव्हां विद्दानिधि: पातु कण्ठं भरतवंदित: । 
स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ॥६॥ 

करौ सीतापति: पातु हृदयं जामदग्न्यजित् । 
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ॥७॥ 

सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु: । 
ऊरू रघुत्तम: पातु रक्ष:कुलविनाशकृत् ॥८॥ 

जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तक: । 
पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु: ॥९॥ 

एतां रामबलोपेतां रक्षां य: सुकृती पठॆत् । 
स चिरायु: सुखी पुत्री विजयी विनयी भवेत् ॥१०॥ 

पातालभूतलव्योम चारिणश्छद्मचारिण: । 
न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि: ॥११॥ 

रामेति रामभद्रेति रामचंद्रेति वा स्मरन् । 
नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति ॥१२॥ 

जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् । 
य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्द्दय: ॥१३॥ 

वज्रपंजरनामेदं यो रामकवचं स्मरेत् । 
अव्याहताज्ञ: सर्वत्र लभते जयमंगलम् ॥१४॥ 

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हर: । 
तथा लिखितवान् प्रात: प्रबुद्धो बुधकौशिक: ॥१५॥ 

आराम: कल्पवृक्षाणां विराम: सकलापदाम् । 
अभिरामस्त्रिलोकानां राम: श्रीमान् स न: प्रभु: ॥१६॥
 
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । 
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥ 

फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । 
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥ 

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् । 
रक्ष:कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ॥१९॥ 

आत्तसज्जधनुषा विषुस्पृशा
वक्षया शुगनिषङ्ग सङिगनौ । 
रक्षणाय मम रामलक्ष्मणा वग्रत:
पथि सदैव गच्छताम् ॥२०॥ 

संनद्ध: कवची खड्गी चापबाणधरो युवा । 
गच्छन्मनोरथोSस्माकं राम: पातु सलक्ष्मण: ॥२१॥ 

रामो दाशरथि: शूरो लक्ष्मणानुचरो बली । 
काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघुत्तम: ॥२२॥ 

वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: । 
जानकीवल्लभ: श्रीमानप्रमेय पराक्रम: ॥२३॥ 

इत्येतानि जपेन्नित्यं मद्भक्त: श्रद्धयान्वित: । 
अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशय: ॥२४॥ 

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् । 
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर: ॥२५॥ 

रामं लक्ष्मण पूर्वजं रघुवरं
सीतापतिं सुंदरम् । 
काकुत्स्थं करुणार्णवं गुणनिधिं
विप्रप्रियं धार्मिकम् । 
राजेन्द्रं सत्यसंधं दशरथनयं
श्यामलं शान्तमूर्तिम् । 
वन्दे लोकभिरामं रघुकुलतिलकं
राघवं रावणारिम् ॥२६॥ 

रामाय रामभद्राय रामचंद्राय वेधसे । 
रघुनाथाय नाथाय सीताया: पतये नम: ॥२७॥ 

श्रीराम राम रघुनन्दन राम राम । 
श्रीराम राम भरताग्रज राम राम । 
श्रीराम राम रणकर्कश राम राम । 
श्रीराम राम शरणं भव राम राम ॥२८॥ 

श्रीरामचन्द्रचरणौ मनसा स्मरामि । 
श्रीरामचन्द्रचरणौ वचसा गृणामि । 
श्रीरामचन्द्रचरणौ शिरसा नमामि । 
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥ 

माता रामो मत्पिता रामचंन्द्र: । 
स्वामी रामो मत्सखा रामचंद्र: । 
सर्वस्वं मे रामचन्द्रो दयालु । 
नान्यं जाने नैव जाने न जाने ॥३०॥ 

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा । 
पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम् ॥३१॥ 

लोकाभिरामं रनरङ्गधीरं
राजीवनेत्रं रघुवंशनाथम् । 
कारुण्यरूपं करुणाकरंतं
श्रीरामचंद्रं शरणं प्रपद्ये ॥३२॥ 

मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये ॥३३॥ 

कूजन्तं रामरामेति
मधुरं मधुराक्षरम् । 
आरुह्य कविताशाखां
वन्दे वाल्मीकिकोकिलम् ॥३४॥ 

आपदामपहर्तारं
दातारं सर्वसंपदाम् । 
लोकाभिरामं श्रीरामं
भूयो भूयो नमाम्यहम् ॥३५॥ 

भर्जनं भवबीजाना
मर्जनं सुखसंपदाम् । 
तर्जनं यमदूतानां
रामरामेति गर्जनम् ॥३६॥ 

रामो राजमणि: सदा विजयते
रामं रमेशं भजे । 
रामेणाभिहता निशाचरचमू
रामाय तस्मै नम: । 
रामान्नास्ति परायणं परतरं
रामस्य दासोSस्म्यहम् । 
रामे चित्तलय: सदा भवतु मे
भो राम मामुद्धर ॥३७॥ 

राम रामेति रामेति रमे रामे मनोरमे । 
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥ 
इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् ॥ 
॥ श्री सीतारामचंद्रार्पणमस्तु ॥
[posts--tag:Stotra--25] 

You may like these posts: