अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् ।


 अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् ।
अधनस्य कुतो मित्रममित्रस्य कुतः सुखम् ॥

આળસુ મનુષ્ય ને વિદ્યા ક્યાંથી? વિદ્યાવિહીન ને ધન ક્યાંથી? ધનવિહીન ને મિત્ર ક્યાંથી? મિત્રવિહીન ને સુખ ક્યાંથી?
आलसी इन्सान को विद्या कहाँ ? विद्याविहीन को धन कहाँ ? धनविहीन को मित्र कहाँ ? और मित्रविहीन को सुख कहाँ ?
[posts--tag:Anushtup Chhand Shloka--25]

You may like these posts: