दिनान्ते च पिबेत् दुग्धं, निशान्ते च पिबेत् पयः l


दिनान्ते च पिबेत् दुग्धं, निशान्ते च पिबेत् पयः l
भोजनान्ते पिबेत् तक्रम्, किं वैद्यस्य प्रयोजनम् ll 
દિવસ ના અંતે (રાત્રે) દૂધ પીવો,  રાત્રી ના અંતે (સવારે) પાણી પીવો, ભોજન ના અંતે છાસ પીવો, તો પછી વૈદ્ય નું શું કામ?
dinaante cha pibet dugdham, nishaante cha pibet payah l bhojanaante pibet takram, kim vaidyasya prayojanam
[posts--tag:Shloka--25]


You may like these posts: