चर्पटपंजरिका स्तोत्रम्


 दिनमपि रजनी सायं प्रात:
शिशिरवसन्तौ पुनरायात: ।
काल: क्रीडति गच्छत्यायु
स्तद्पि न मुञ्चत्याशावायु: ।।1।।

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढ़मते ।
प्राप्ते सन्निहिते मरणे
नहि नहि रक्षति डुकृञ् करणे ।।

अग्रे वह्नि: पृष्ठे भानू 
रात्रौ चिबुकसमर्पितजानु: ।
करतलभिक्षा तरुतलवास
स्तद्पि न मुञ्चत्याशापाश: ।भज. ।।2।।

यावद्वित्तोपार्जनसक्त
स्तावन्निजपरिवारो रक्त: ।
पश्चाद्धावति जर्जरदेहे
वार्तां पृच्छति कोऽपि न गेहे । भज. ।।3।।

जटिलो मुण्डी लुञ्चितकेश:
काषायाम्बरबहुकृतवेष: ।
पश्यन्नपि च न पश्यति लोको
ह्मुदरनिमित्तं बहुकृतशोक: । भज. ।।4।।

भगवद्गीता किञ्चिदधीता
गंगाजललवकणिकापीता ।
सक्रद्पि यस्य मुरारिसमर्चा
तस्य यम: किं कुरुते चर्चाम् । भज. ।।5।।

अगं गलितं पलितं मुण्डं
दशनविहीनं जातं तुंडम् ।
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशा पिण्डम् । भज. ।।6।।

बालस्तावत्क्रीडा सक्त
स्तरुणस्तावत्तरुणीरक्त: ।
वृद्धस्तावच्चिन्तामग्न:
परे ब्रह्माणि कोऽपि न लग्न: । भज. ।।7।।

पुनरपि जननं पुनरपि मरणं
पुनरपि जननीजठरे शयनम् ।
इह संसारे खलु दुस्तारे
कृपयापारे पाहि मुरारे । भज. ।।8।।

पुनरपि रजनी पुनरपि दिवस:
पुनरपि पक्ष: पुनरपि मास: ।
पुनरप्ययनं पुनरपि वर्षं
तदपि न मुञ्चत्याशामर्षम् । भज. ।।9।।

वयसि गते क: कामविकार:
शुष्के नीरे क: कासार: ।
नष्टे द्रव्ये क: परिवारो
ज्ञाते तत्वे क: संसार: । भज. ।।10।।

नारीस्तनभरनाभिनिवेशं
मिथ्यामायामोहावेशम् ।
एतन्मांसवसादिविकारं
मनसि विचारय बारम्बारम् । भज. ।।11।।

कस्त्वं कोऽहं कुत आयात:
का मे जननी को मे तात: ।
इति परिभावय सर्वमसारं
विश्वं त्यक्त्वा स्वप्नविचारम् । भज. ।।12।।

गेयं गीतानामसहस्त्रं
ध्येयं श्रीपतिरूपमजस्त्रम् ।
नेयं सज्जनसंगे चित्तं
देयं दीनजनाय च वित्तम् । भज. ।।13।।

यावज्जीवो निवसति देहे
कुशलं तावत्प्रच्छति गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये । भज. ।।14।।

सुखत: क्रियते रामाभोग:
पश्चाद्धन्त शरीरे रोग: ।
यद्यपि लोके मरणं शरणं
तदपि न मुंचति पापाचरणम् । भज. ।।15।।

रथ्याचर्पटविरचितकंथ:
पुण्यापुण्यविवर्जितपन्थ: ।
नाहं न त्वं नायं लोक
स्तदपि किमर्थं क्रियते शोक: । भज. ।।16।।

कुरुते गंगासागरगमनं
व्रतपरिपालनमथवा दानम् ।
ज्ञानविहीन: सर्वमतेन
मुक्तिं न भजति जन्मशतेन । भज. ।।17।।
[posts--tag:Stotra--18]

You may like these posts: